Original

अदाता ह्यनतिस्नेहो दण्डेनावर्तयन्प्रजाः ।साहसप्रकृती राजा क्षिप्रमेव विनश्यति ॥ १५ ॥

Segmented

अ दाता हि अन् अतिस्नेहः दण्डेन आवर्तय् प्रजाः साहस-प्रकृतिः राजा क्षिप्रम् एव विनश्यति

Analysis

Word Lemma Parse
pos=i
दाता दातृ pos=a,g=m,c=1,n=s
हि हि pos=i
अन् अन् pos=i
अतिस्नेहः अतिस्नेह pos=n,g=m,c=1,n=s
दण्डेन दण्ड pos=n,g=m,c=3,n=s
आवर्तय् आवर्तय् pos=va,g=m,c=1,n=s,f=part
प्रजाः प्रजा pos=n,g=f,c=2,n=p
साहस साहस pos=n,comp=y
प्रकृतिः प्रकृति pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
क्षिप्रम् क्षिप्रम् pos=i
एव एव pos=i
विनश्यति विनश् pos=v,p=3,n=s,l=lat