Original

एवं यो धर्मसंरम्भी धर्मार्थपरिचिन्तकः ।अर्थान्समीक्ष्यारभते स ध्रुवं महदश्नुते ॥ १४ ॥

Segmented

एवम् यो धर्म-संरम्भी धर्म-अर्थ-परिचिन्तकः अर्थान् समीक्ष्य आरभते स ध्रुवम् महद् अश्नुते

Analysis

Word Lemma Parse
एवम् एवम् pos=i
यो यद् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
संरम्भी संरम्भिन् pos=a,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
परिचिन्तकः परिचिन्तक pos=a,g=m,c=1,n=s
अर्थान् अर्थ pos=n,g=m,c=2,n=p
समीक्ष्य समीक्ष् pos=vi
आरभते आरभ् pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
ध्रुवम् ध्रुवम् pos=i
महद् महत् pos=a,g=n,c=2,n=s
अश्नुते अश् pos=v,p=3,n=s,l=lat