Original

न पूर्णोऽस्मीति मन्येत धर्मतः कामतोऽर्थतः ।बुद्धितो मित्रतश्चापि सततं वसुधाधिपः ॥ १२ ॥

Segmented

न पूर्णो अस्मि इति मन्येत धर्मतः कामतो ऽर्थतः बुद्धितो मित्रात् च अपि सततम् वसुधाधिपः

Analysis

Word Lemma Parse
pos=i
पूर्णो पृ pos=va,g=m,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
इति इति pos=i
मन्येत मन् pos=v,p=3,n=s,l=vidhilin
धर्मतः धर्म pos=n,g=m,c=5,n=s
कामतो काम pos=n,g=m,c=5,n=s
ऽर्थतः अर्थ pos=n,g=m,c=5,n=s
बुद्धितो बुद्धि pos=n,g=f,c=5,n=s
मित्रात् मित्र pos=n,g=m,c=5,n=s
pos=i
अपि अपि pos=i
सततम् सततम् pos=i
वसुधाधिपः वसुधाधिप pos=n,g=m,c=1,n=s