Original

युधिष्ठिर उवाच ।कथं धर्मे स्थातुमिच्छन्राजा वर्तेत धार्मिकः ।पृच्छामि त्वा कुरुश्रेष्ठ तन्मे ब्रूहि पितामह ॥ १ ॥

Segmented

युधिष्ठिर उवाच कथम् धर्मे स्थातुम् इच्छन् राजा वर्तेत धार्मिकः पृच्छामि त्वा कुरु-श्रेष्ठ तत् मे ब्रूहि पितामह

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कथम् कथम् pos=i
धर्मे धर्म pos=n,g=m,c=7,n=s
स्थातुम् स्था pos=vi
इच्छन् इष् pos=va,g=m,c=1,n=s,f=part
राजा राजन् pos=n,g=m,c=1,n=s
वर्तेत वृत् pos=v,p=3,n=s,l=vidhilin
धार्मिकः धार्मिक pos=a,g=m,c=1,n=s
पृच्छामि प्रच्छ् pos=v,p=1,n=s,l=lat
त्वा त्वद् pos=n,g=,c=2,n=s
कुरु कुरु pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
पितामह पितामह pos=n,g=m,c=8,n=s