Original

राज्ञो भार्याश्च पुत्राश्च बान्धवाः सुहृदस्तथा ।समेत्य सर्वे शोचन्ति यदा राजा प्रमाद्यति ॥ ९ ॥

Segmented

राज्ञो भार्याः च पुत्राः च बान्धवाः सुहृदः तथा समेत्य सर्वे शोचन्ति यदा राजा प्रमाद्यति

Analysis

Word Lemma Parse
राज्ञो राजन् pos=n,g=m,c=6,n=s
भार्याः भार्या pos=n,g=f,c=1,n=p
pos=i
पुत्राः पुत्र pos=n,g=m,c=1,n=p
pos=i
बान्धवाः बान्धव pos=n,g=m,c=1,n=p
सुहृदः सुहृद् pos=n,g=m,c=1,n=p
तथा तथा pos=i
समेत्य समे pos=vi
सर्वे सर्व pos=n,g=m,c=1,n=p
शोचन्ति शुच् pos=v,p=3,n=p,l=lat
यदा यदा pos=i
राजा राजन् pos=n,g=m,c=1,n=s
प्रमाद्यति प्रमद् pos=v,p=3,n=s,l=lat