Original

राजैव कर्ता भूतानां राजैव च विनाशकः ।धर्मात्मा यः स कर्ता स्यादधर्मात्मा विनाशकः ॥ ८ ॥

Segmented

राजा एव कर्ता भूतानाम् राजा एव च विनाशकः धर्म-आत्मा यः स कर्ता स्याद् अधर्म-आत्मा विनाशकः

Analysis

Word Lemma Parse
राजा राजन् pos=n,g=m,c=1,n=s
एव एव pos=i
कर्ता कर्तृ pos=n,g=m,c=1,n=s
भूतानाम् भूत pos=n,g=n,c=6,n=p
राजा राजन् pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i
विनाशकः विनाशक pos=a,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
कर्ता कर्तृ pos=n,g=m,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
अधर्म अधर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
विनाशकः विनाशक pos=a,g=m,c=1,n=s