Original

चातुर्वर्ण्यं तथा वेदाश्चातुराश्रम्यमेव च ।सर्वं प्रमुह्यते ह्येतद्यदा राजा प्रमाद्यति ॥ ७ ॥

Segmented

चातुर्वर्ण्यम् तथा वेदाः चातुराश्रम्यम् एव च सर्वम् प्रमुह्यते हि एतत् यदा राजा प्रमाद्यति

Analysis

Word Lemma Parse
चातुर्वर्ण्यम् चातुर्वर्ण्य pos=n,g=n,c=1,n=s
तथा तथा pos=i
वेदाः वेद pos=n,g=m,c=1,n=p
चातुराश्रम्यम् चातुराश्रम्य pos=n,g=n,c=1,n=s
एव एव pos=i
pos=i
सर्वम् सर्व pos=n,g=n,c=1,n=s
प्रमुह्यते प्रमुह् pos=v,p=3,n=s,l=lat
हि हि pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
यदा यदा pos=i
राजा राजन् pos=n,g=m,c=1,n=s
प्रमाद्यति प्रमद् pos=v,p=3,n=s,l=lat