Original

कृतं त्रेता द्वापरश्च कलिश्च भरतर्षभ ।राजवृत्तानि सर्वाणि राजैव युगमुच्यते ॥ ६ ॥

Segmented

कृतम् त्रेता द्वापरः च कलिः च भरत-ऋषभ राज-वृत्तानि सर्वाणि राजा एव युगम् उच्यते

Analysis

Word Lemma Parse
कृतम् कृत pos=n,g=n,c=1,n=s
त्रेता त्रेता pos=n,g=f,c=1,n=s
द्वापरः द्वापर pos=n,g=m,c=1,n=s
pos=i
कलिः कलि pos=n,g=m,c=1,n=s
pos=i
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
राज राजन् pos=n,comp=y
वृत्तानि वृत्त pos=n,g=n,c=1,n=p
सर्वाणि सर्व pos=n,g=n,c=1,n=p
राजा राजन् pos=n,g=m,c=1,n=s
एव एव pos=i
युगम् युग pos=n,g=n,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat