Original

भवानपि तथा सम्यङ्मान्धातेव महीपतिः ।धर्मं कृत्वा महीं रक्षन्स्वर्गे स्थानमवाप्स्यसि ॥ ५६ ॥

Segmented

भवान् अपि तथा सम्यङ् मान्धाता इव महीपतिः धर्मम् कृत्वा महीम् रक्षन् स्वर्गे स्थानम् अवाप्स्यसि

Analysis

Word Lemma Parse
भवान् भवत् pos=a,g=m,c=1,n=s
अपि अपि pos=i
तथा तथा pos=i
सम्यङ् सम्यक् pos=i
मान्धाता मान्धातृ pos=n,g=m,c=1,n=s
इव इव pos=i
महीपतिः महीपति pos=n,g=m,c=1,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
महीम् मही pos=n,g=f,c=2,n=s
रक्षन् रक्ष् pos=va,g=m,c=1,n=s,f=part
स्वर्गे स्वर्ग pos=n,g=m,c=7,n=s
स्थानम् स्थान pos=n,g=n,c=2,n=s
अवाप्स्यसि अवाप् pos=v,p=2,n=s,l=lrt