Original

भीष्म उवाच ।स एवमुक्तो मान्धाता तेनोतथ्येन भारत ।कृतवानविशङ्कस्तदेकः प्राप च मेदिनीम् ॥ ५५ ॥

Segmented

भीष्म उवाच स एवम् उक्तो मान्धाता तेन उतथ्येन भारत कृतवान् अविशङ्कः तत् एकः प्राप च मेदिनीम्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
एवम् एवम् pos=i
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
मान्धाता मान्धातृ pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
उतथ्येन उतथ्य pos=n,g=m,c=3,n=s
भारत भारत pos=n,g=m,c=8,n=s
कृतवान् कृ pos=va,g=m,c=1,n=s,f=part
अविशङ्कः अविशङ्क pos=a,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
एकः एक pos=n,g=m,c=1,n=s
प्राप प्राप् pos=v,p=3,n=s,l=lit
pos=i
मेदिनीम् मेदिनी pos=n,g=f,c=2,n=s