Original

एतद्वृत्तं वासवस्य यमस्य वरुणस्य च ।राजर्षीणां च सर्वेषां तत्त्वमप्यनुपालय ॥ ५२ ॥

Segmented

एतद् वृत्तम् वासवस्य यमस्य वरुणस्य च राजर्षीणाम् च सर्वेषाम् तत् त्वम् अपि अनुपालय

Analysis

Word Lemma Parse
एतद् एतद् pos=n,g=n,c=1,n=s
वृत्तम् वृत्त pos=n,g=n,c=1,n=s
वासवस्य वासव pos=n,g=m,c=6,n=s
यमस्य यम pos=n,g=m,c=6,n=s
वरुणस्य वरुण pos=n,g=m,c=6,n=s
pos=i
राजर्षीणाम् राजर्षि pos=n,g=m,c=6,n=p
pos=i
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
तत् तद् pos=n,g=n,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अपि अपि pos=i
अनुपालय अनुपालय् pos=v,p=2,n=s,l=lot