Original

अप्रमत्तो भवेद्राजा छिद्रदर्शी परात्मनोः ।नास्य छिद्रं परः पश्येच्छिद्रेषु परमन्वियात् ॥ ५१ ॥

Segmented

अप्रमत्तो भवेद् राजा छिद्र-दर्शी पर-आत्मनोः न अस्य छिद्रम् परः पश्येत् छिद्रेषु परम् अन्वियात्

Analysis

Word Lemma Parse
अप्रमत्तो अप्रमत्त pos=a,g=m,c=1,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
राजा राजन् pos=n,g=m,c=1,n=s
छिद्र छिद्र pos=n,comp=y
दर्शी दर्शिन् pos=a,g=m,c=1,n=s
पर पर pos=n,comp=y
आत्मनोः आत्मन् pos=n,g=m,c=6,n=d
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
छिद्रम् छिद्र pos=n,g=n,c=2,n=s
परः पर pos=n,g=m,c=1,n=s
पश्येत् पश् pos=v,p=3,n=s,l=vidhilin
छिद्रेषु छिद्र pos=n,g=n,c=7,n=p
परम् पर pos=n,g=m,c=2,n=s
अन्वियात् अन्वि pos=v,p=3,n=s,l=vidhilin