Original

अप्रमादश्च शौचं च तात भूतिकरं महत् ।एतेभ्यश्चैव मान्धातः सततं मा प्रमादिथाः ॥ ५० ॥

Segmented

अप्रमादः च शौचम् च तात भूति-करम् महत् एतेभ्यः च एव मान्धातः सततम् मा प्रमादिथाः

Analysis

Word Lemma Parse
अप्रमादः अप्रमाद pos=n,g=m,c=1,n=s
pos=i
शौचम् शौच pos=n,g=n,c=1,n=s
pos=i
तात तात pos=n,g=m,c=8,n=s
भूति भूति pos=n,comp=y
करम् कर pos=a,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s
एतेभ्यः एतद् pos=n,g=n,c=5,n=p
pos=i
एव एव pos=i
मान्धातः मान्धातृ pos=n,g=m,c=8,n=s
सततम् सततम् pos=i
मा मा pos=i
प्रमादिथाः प्रमद् pos=v,p=2,n=s,l=lun_unaug