Original

तेषां यः क्षत्रियो वेद वस्त्राणामिव शोधनम् ।शीलदोषान्विनिर्हन्तुं स पिता स प्रजापतिः ॥ ५ ॥

Segmented

तेषाम् यः क्षत्रियो वेद वस्त्राणाम् इव शोधनम् शील-दोषान् विनिर्हन्तुम् स पिता स प्रजापतिः

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
यः यद् pos=n,g=m,c=1,n=s
क्षत्रियो क्षत्रिय pos=n,g=m,c=1,n=s
वेद विद् pos=v,p=3,n=s,l=lit
वस्त्राणाम् वस्त्र pos=n,g=n,c=6,n=p
इव इव pos=i
शोधनम् शोधन pos=n,g=n,c=2,n=s
शील शील pos=n,comp=y
दोषान् दोष pos=n,g=m,c=2,n=p
विनिर्हन्तुम् विनिर्हन् pos=vi
तद् pos=n,g=m,c=1,n=s
पिता पितृ pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
प्रजापतिः प्रजापति pos=n,g=m,c=1,n=s