Original

त्यजन्ति दारान्प्राणांश्च मनुष्याः प्रतिपूजिताः ।संग्रहश्चैव भूतानां दानं च मधुरा च वाक् ॥ ४९ ॥

Segmented

त्यजन्ति दारान् प्राणान् च मनुष्याः प्रतिपूजिताः संग्रहः च एव भूतानाम् दानम् च मधुरा च वाक्

Analysis

Word Lemma Parse
त्यजन्ति त्यज् pos=v,p=3,n=p,l=lat
दारान् दार pos=n,g=m,c=2,n=p
प्राणान् प्राण pos=n,g=m,c=2,n=p
pos=i
मनुष्याः मनुष्य pos=n,g=m,c=1,n=p
प्रतिपूजिताः प्रतिपूजय् pos=va,g=m,c=1,n=p,f=part
संग्रहः संग्रह pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
भूतानाम् भूत pos=n,g=n,c=6,n=p
दानम् दान pos=n,g=n,c=1,n=s
pos=i
मधुरा मधुर pos=a,g=f,c=1,n=s
pos=i
वाक् वाच् pos=n,g=f,c=1,n=s