Original

धर्मश्चार्थश्च कामश्च धर्म एवोत्तरो भवेत् ।अस्मिँल्लोके परे चैव धर्मवित्सुखमेधते ॥ ४८ ॥

Segmented

धर्मः च अर्थः च कामः च धर्म एव उत्तरः भवेत्

Analysis

Word Lemma Parse
धर्मः धर्म pos=n,g=m,c=1,n=s
pos=i
अर्थः अर्थ pos=n,g=m,c=1,n=s
pos=i
कामः काम pos=n,g=m,c=1,n=s
pos=i
धर्म धर्म pos=n,g=m,c=1,n=s
एव एव pos=i
उत्तरः उत्तर pos=a,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin