Original

ततस्त्वं सर्वभूतानां धर्मं वेत्स्यसि वै परम् ।स्वदेशे परदेशे वा न ते धर्मो विनश्यति ॥ ४७ ॥

Segmented

ततस् त्वम् सर्व-भूतानाम् धर्मम् वेत्स्यसि वै परम् स्व-देशे पर-देशे वा न ते धर्मो विनश्यति

Analysis

Word Lemma Parse
ततस् ततस् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
धर्मम् धर्म pos=n,g=m,c=2,n=s
वेत्स्यसि व्यध् pos=v,p=2,n=s,l=lrt
वै वै pos=i
परम् पर pos=n,g=m,c=2,n=s
स्व स्व pos=a,comp=y
देशे देश pos=n,g=m,c=7,n=s
पर पर pos=n,comp=y
देशे देश pos=n,g=m,c=7,n=s
वा वा pos=i
pos=i
ते त्वद् pos=n,g=,c=6,n=s
धर्मो धर्म pos=n,g=m,c=1,n=s
विनश्यति विनश् pos=v,p=3,n=s,l=lat