Original

अभिरूपैः कुले जातैर्दक्षैर्भक्तैर्बहुश्रुतैः ।सर्वा बुद्धीः परीक्षेथास्तापसाश्रमिणामपि ॥ ४६ ॥

Segmented

अभिरूपैः कुले जातैः दक्षैः भक्तैः बहु-श्रुतैः सर्वा बुद्धीः परीक्षेथाः तापस-आश्रमिणाम् अपि

Analysis

Word Lemma Parse
अभिरूपैः अभिरूप pos=a,g=m,c=3,n=p
कुले कुल pos=n,g=n,c=7,n=s
जातैः जन् pos=va,g=m,c=3,n=p,f=part
दक्षैः दक्ष pos=a,g=m,c=3,n=p
भक्तैः भक्त pos=a,g=m,c=3,n=p
बहु बहु pos=a,comp=y
श्रुतैः श्रुत pos=n,g=m,c=3,n=p
सर्वा सर्व pos=n,g=f,c=2,n=p
बुद्धीः बुद्धि pos=n,g=f,c=2,n=p
परीक्षेथाः परीक्ष् pos=v,p=2,n=s,l=vidhilin
तापस तापस pos=n,comp=y
आश्रमिणाम् आश्रमिन् pos=a,g=m,c=6,n=p
अपि अपि pos=i