Original

तद्दण्डविन्नृपः प्राज्ञः शूरः शक्नोति रक्षितुम् ।न हि शक्यमदण्डेन क्लीबेनाबुद्धिनापि वा ॥ ४५ ॥

Segmented

तद् दण्ड-विद् नृपः प्राज्ञः शूरः शक्नोति रक्षितुम् न हि शक्यम् अदण्डेन क्लीबेन अबुद्धि अपि वा

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
दण्ड दण्ड pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
नृपः नृप pos=n,g=m,c=1,n=s
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
शूरः शूर pos=n,g=m,c=1,n=s
शक्नोति शक् pos=v,p=3,n=s,l=lat
रक्षितुम् रक्ष् pos=vi
pos=i
हि हि pos=i
शक्यम् शक्य pos=a,g=n,c=1,n=s
अदण्डेन अदण्ड pos=a,g=m,c=3,n=s
क्लीबेन क्लीब pos=a,g=m,c=3,n=s
अबुद्धि अबुद्धि pos=a,g=m,c=3,n=s
अपि अपि pos=i
वा वा pos=i