Original

न जात्वदक्षो नृपतिः प्रजाः शक्नोति रक्षितुम् ।भारो हि सुमहांस्तात राज्यं नाम सुदुष्करम् ॥ ४४ ॥

Segmented

न जातु अदक्षः नृपतिः प्रजाः शक्नोति रक्षितुम् भारो हि सु महान् तात राज्यम् नाम सु दुष्करम्

Analysis

Word Lemma Parse
pos=i
जातु जातु pos=i
अदक्षः अदक्ष pos=a,g=m,c=1,n=s
नृपतिः नृपति pos=n,g=m,c=1,n=s
प्रजाः प्रजा pos=n,g=f,c=2,n=p
शक्नोति शक् pos=v,p=3,n=s,l=lat
रक्षितुम् रक्ष् pos=vi
भारो भार pos=n,g=m,c=1,n=s
हि हि pos=i
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
राज्यम् राज्य pos=n,g=n,c=1,n=s
नाम नाम pos=i
सु सु pos=i
दुष्करम् दुष्कर pos=a,g=n,c=1,n=s