Original

संग्रहः सर्वभूतानां दानं च मधुरा च वाक् ।पौरजानपदाश्चैव गोप्तव्याः स्वा यथा प्रजाः ॥ ४३ ॥

Segmented

संग्रहः सर्व-भूतानाम् दानम् च मधुरा च वाक् पौर-जानपदाः च एव गोप्तव्याः स्वा यथा प्रजाः

Analysis

Word Lemma Parse
संग्रहः संग्रह pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=m,c=6,n=p
दानम् दान pos=n,g=n,c=1,n=s
pos=i
मधुरा मधुर pos=a,g=f,c=1,n=s
pos=i
वाक् वाच् pos=n,g=f,c=1,n=s
पौर पौर pos=n,comp=y
जानपदाः जानपद pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
गोप्तव्याः गुप् pos=va,g=m,c=1,n=p,f=krtya
स्वा स्व pos=a,g=f,c=1,n=p
यथा यथा pos=i
प्रजाः प्रजा pos=n,g=f,c=1,n=p