Original

अप्रमादेन शिक्षेथाः क्षमां बुद्धिं धृतिं मतिम् ।भूतानां सत्त्वजिज्ञासां साध्वसाधु च सर्वदा ॥ ४२ ॥

Segmented

अप्रमादेन शिक्षेथाः क्षमाम् बुद्धिम् धृतिम् मतिम् भूतानाम् सत्त्व-जिज्ञासाम् साधु असाधु च सर्वदा

Analysis

Word Lemma Parse
अप्रमादेन अप्रमाद pos=n,g=m,c=3,n=s
शिक्षेथाः शिक्ष् pos=v,p=2,n=s,l=vidhilin
क्षमाम् क्षमा pos=n,g=f,c=2,n=s
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
धृतिम् धृति pos=n,g=f,c=2,n=s
मतिम् मति pos=n,g=f,c=2,n=s
भूतानाम् भूत pos=n,g=m,c=6,n=p
सत्त्व सत्त्व pos=n,comp=y
जिज्ञासाम् जिज्ञासा pos=n,g=f,c=2,n=s
साधु साधु pos=a,g=n,c=2,n=s
असाधु असाधु pos=a,g=n,c=2,n=s
pos=i
सर्वदा सर्वदा pos=i