Original

सहस्राक्षेण राजा हि सर्व एवोपमीयते ।स पश्यति हि यं धर्मं स धर्मः पुरुषर्षभ ॥ ४१ ॥

Segmented

सहस्राक्षेण राजा हि सर्व एव उपमीयते स पश्यति हि यम् धर्मम् स धर्मः पुरुष-ऋषभ

Analysis

Word Lemma Parse
सहस्राक्षेण सहस्राक्ष pos=n,g=m,c=3,n=s
राजा राजन् pos=n,g=m,c=1,n=s
हि हि pos=i
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
उपमीयते उपमा pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
पश्यति दृश् pos=v,p=3,n=s,l=lat
हि हि pos=i
यम् यद् pos=n,g=m,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
पुरुष पुरुष pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s