Original

यमो यच्छति भूतानि सर्वाण्येवाविशेषतः ।तस्य राज्ञानुकर्तव्यं यन्तव्या विधिवत्प्रजाः ॥ ४० ॥

Segmented

यमो यच्छति भूतानि सर्वाणि एव अविशेषतस् तस्य राज्ञा अनुकृ यन्तव्या विधिवत् प्रजाः

Analysis

Word Lemma Parse
यमो यम pos=n,g=m,c=1,n=s
यच्छति यम् pos=v,p=3,n=s,l=lat
भूतानि भूत pos=n,g=n,c=2,n=p
सर्वाणि सर्व pos=n,g=n,c=2,n=p
एव एव pos=i
अविशेषतस् अविशेषतस् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
राज्ञा राजन् pos=n,g=m,c=3,n=s
अनुकृ अनुकृ pos=va,g=n,c=1,n=s,f=krtya
यन्तव्या यम् pos=va,g=f,c=1,n=p,f=krtya
विधिवत् विधिवत् pos=i
प्रजाः प्रजा pos=n,g=f,c=1,n=p