Original

कर्म शूद्रे कृषिर्वैश्ये दण्डनीतिश्च राजनि ।ब्रह्मचर्यं तपो मन्त्राः सत्यं चापि द्विजातिषु ॥ ४ ॥

Segmented

कर्म शूद्रे कृषिः वैश्ये दण्डनीतिः च राजनि ब्रह्मचर्यम् तपो मन्त्राः सत्यम् च अपि द्विजातिषु

Analysis

Word Lemma Parse
कर्म कर्मन् pos=n,g=n,c=1,n=s
शूद्रे शूद्र pos=n,g=m,c=7,n=s
कृषिः कृषि pos=n,g=f,c=1,n=s
वैश्ये वैश्य pos=n,g=m,c=7,n=s
दण्डनीतिः दण्डनीति pos=n,g=f,c=1,n=s
pos=i
राजनि राजन् pos=n,g=m,c=7,n=s
ब्रह्मचर्यम् ब्रह्मचर्य pos=n,g=n,c=1,n=s
तपो तपस् pos=n,g=n,c=1,n=s
मन्त्राः मन्त्र pos=n,g=m,c=1,n=p
सत्यम् सत्य pos=n,g=n,c=1,n=s
pos=i
अपि अपि pos=i
द्विजातिषु द्विजाति pos=n,g=m,c=7,n=p