Original

ऋत्विक्पुरोहिताचार्यान्सत्कृत्यानवमन्य च ।यदा सम्यक्प्रगृह्णाति स राज्ञो धर्म उच्यते ॥ ३९ ॥

Segmented

ऋत्विज्-पुरोहित-आचार्यान् सत्कृत्य अनवमन्य च यदा सम्यक् प्रगृह्णाति स राज्ञो धर्म उच्यते

Analysis

Word Lemma Parse
ऋत्विज् ऋत्विज् pos=n,comp=y
पुरोहित पुरोहित pos=n,comp=y
आचार्यान् आचार्य pos=n,g=m,c=2,n=p
सत्कृत्य सत्कृ pos=vi
अनवमन्य अनवमन्य pos=i
pos=i
यदा यदा pos=i
सम्यक् सम्यक् pos=i
प्रगृह्णाति प्रग्रह् pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
राज्ञो राजन् pos=n,g=m,c=6,n=s
धर्म धर्म pos=n,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat