Original

यमो राजा धार्मिकाणां मान्धातः परमेश्वरः ।संयच्छन्भवति प्राणान्नसंयच्छंस्तु पापकः ॥ ३८ ॥

Segmented

यमो राजा धार्मिकाणाम् मान्धातः परम-ईश्वरः संयच्छन् भवति प्राणान् न संयम् तु पापकः

Analysis

Word Lemma Parse
यमो यम pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
धार्मिकाणाम् धार्मिक pos=a,g=m,c=6,n=p
मान्धातः मान्धातृ pos=n,g=m,c=8,n=s
परम परम pos=a,comp=y
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
संयच्छन् संयम् pos=va,g=m,c=1,n=s,f=part
भवति भू pos=v,p=3,n=s,l=lat
प्राणान् प्राण pos=n,g=m,c=2,n=p
pos=i
संयम् संयम् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
पापकः पापक pos=a,g=m,c=1,n=s