Original

सत्यं पालयति प्राप्त्या नित्यं भूमिं प्रयच्छति ।पूजयत्यतिथीन्भृत्यान्स राज्ञो धर्म उच्यते ॥ ३६ ॥

Segmented

सत्यम् पालयति प्राप्त्या नित्यम् भूमिम् प्रयच्छति पूजयति अतिथीन् भृत्यान् स राज्ञो धर्म उच्यते

Analysis

Word Lemma Parse
सत्यम् सत्य pos=n,g=n,c=2,n=s
पालयति पालय् pos=v,p=3,n=s,l=lat
प्राप्त्या प्राप्ति pos=n,g=f,c=3,n=s
नित्यम् नित्यम् pos=i
भूमिम् भूमि pos=n,g=f,c=2,n=s
प्रयच्छति प्रयम् pos=v,p=3,n=s,l=lat
पूजयति पूजय् pos=v,p=3,n=s,l=lat
अतिथीन् अतिथि pos=n,g=m,c=2,n=p
भृत्यान् भृत्य pos=n,g=m,c=2,n=p
तद् pos=n,g=m,c=1,n=s
राज्ञो राजन् pos=n,g=m,c=6,n=s
धर्म धर्म pos=n,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat