Original

कृपणानाथवृद्धानां यदाश्रु व्यपमार्ष्टि वै ।हर्षं संजनयन्नॄणां स राज्ञो धर्म उच्यते ॥ ३४ ॥

Segmented

कृपण-अनाथ-वृद्धानाम् यदा अश्रु व्यपमार्ष्टि वै हर्षम् संजनयन् नृणाम् स राज्ञो धर्म उच्यते

Analysis

Word Lemma Parse
कृपण कृपण pos=a,comp=y
अनाथ अनाथ pos=a,comp=y
वृद्धानाम् वृद्ध pos=a,g=m,c=6,n=p
यदा यदा pos=i
अश्रु अश्रु pos=n,g=n,c=2,n=s
व्यपमार्ष्टि व्यपमृज् pos=v,p=3,n=s,l=lat
वै वै pos=i
हर्षम् हर्ष pos=n,g=m,c=2,n=s
संजनयन् संजनय् pos=va,g=m,c=1,n=s,f=part
नृणाम् नृ pos=n,g=,c=6,n=p
तद् pos=n,g=m,c=1,n=s
राज्ञो राजन् pos=n,g=m,c=6,n=s
धर्म धर्म pos=n,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat