Original

यदाप्तदक्षिणैर्यज्ञैर्यजते श्रद्धयान्वितः ।कामद्वेषावनादृत्य स राज्ञो धर्म उच्यते ॥ ३३ ॥

Segmented

यदा आप्त-दक्षिणैः यज्ञैः यजते श्रद्धया अन्वितः काम-द्वेषौ अनादृत्य स राज्ञो धर्म उच्यते

Analysis

Word Lemma Parse
यदा यदा pos=i
आप्त आप्त pos=a,comp=y
दक्षिणैः दक्षिणा pos=n,g=m,c=3,n=p
यज्ञैः यज्ञ pos=n,g=m,c=3,n=p
यजते यज् pos=v,p=3,n=s,l=lat
श्रद्धया श्रद्धा pos=n,g=f,c=3,n=s
अन्वितः अन्वित pos=a,g=m,c=1,n=s
काम काम pos=n,comp=y
द्वेषौ द्वेष pos=n,g=m,c=2,n=d
अनादृत्य अनादृत्य pos=i
तद् pos=n,g=m,c=1,n=s
राज्ञो राजन् pos=n,g=m,c=6,n=s
धर्म धर्म pos=n,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat