Original

यदा शारणिकान्राजा पुत्रवत्परिरक्षति ।भिनत्ति न च मर्यादां स राज्ञो धर्म उच्यते ॥ ३२ ॥

Segmented

यदा शारणिकान् राजा पुत्र-वत् परिरक्षति भिनत्ति न च मर्यादाम् स राज्ञो धर्म उच्यते

Analysis

Word Lemma Parse
यदा यदा pos=i
शारणिकान् शारणिक pos=a,g=m,c=2,n=p
राजा राजन् pos=n,g=m,c=1,n=s
पुत्र पुत्र pos=n,comp=y
वत् वत् pos=i
परिरक्षति परिरक्ष् pos=v,p=3,n=s,l=lat
भिनत्ति भिद् pos=v,p=3,n=s,l=lat
pos=i
pos=i
मर्यादाम् मर्यादा pos=n,g=f,c=2,n=s
तद् pos=n,g=m,c=1,n=s
राज्ञो राजन् pos=n,g=m,c=6,n=s
धर्म धर्म pos=n,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat