Original

त्रायते हि यदा सर्वं वाचा कायेन कर्मणा ।पुत्रस्यापि न मृष्येच्च स राज्ञो धर्म उच्यते ॥ ३१ ॥

Segmented

त्रायते हि यदा सर्वम् वाचा कायेन कर्मणा पुत्रस्य अपि न मृष्येत् च स राज्ञो धर्म उच्यते

Analysis

Word Lemma Parse
त्रायते त्रा pos=v,p=3,n=s,l=lat
हि हि pos=i
यदा यदा pos=i
सर्वम् सर्व pos=n,g=n,c=2,n=s
वाचा वाच् pos=n,g=f,c=3,n=s
कायेन काय pos=n,g=m,c=3,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
अपि अपि pos=i
pos=i
मृष्येत् मृष् pos=v,p=3,n=s,l=vidhilin
pos=i
तद् pos=n,g=m,c=1,n=s
राज्ञो राजन् pos=n,g=m,c=6,n=s
धर्म धर्म pos=n,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat