Original

संविभज्य यदा भुङ्क्ते न चान्यानवमन्यते ।निहन्ति बलिनं दृप्तं स राज्ञो धर्म उच्यते ॥ ३० ॥

Segmented

संविभज्य यदा भुङ्क्ते न च अन्यान् अवमन्यते निहन्ति बलिनम् दृप्तम् स राज्ञो धर्म उच्यते

Analysis

Word Lemma Parse
संविभज्य संविभज् pos=vi
यदा यदा pos=i
भुङ्क्ते भुज् pos=v,p=3,n=s,l=lat
pos=i
pos=i
अन्यान् अन्य pos=n,g=m,c=2,n=p
अवमन्यते अवमन् pos=v,p=3,n=s,l=lat
निहन्ति निहन् pos=v,p=3,n=s,l=lat
बलिनम् बलिन् pos=a,g=m,c=2,n=s
दृप्तम् दृप् pos=va,g=m,c=2,n=s,f=part
तद् pos=n,g=m,c=1,n=s
राज्ञो राजन् pos=n,g=m,c=6,n=s
धर्म धर्म pos=n,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat