Original

एवमेव द्विजेन्द्राणां क्षत्रियाणां विशामपि ।शूद्राश्चतुर्णां वर्णानां नानाकर्मस्ववस्थिताः ॥ ३ ॥

Segmented

एवम् एव द्विजेन्द्राणाम् क्षत्रियाणाम् विशाम् अपि शूद्राः चतुर्णाम् वर्णानाम् नाना कर्मसु अवस्थिताः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
एव एव pos=i
द्विजेन्द्राणाम् द्विजेन्द्र pos=n,g=m,c=6,n=p
क्षत्रियाणाम् क्षत्रिय pos=n,g=m,c=6,n=p
विशाम् विश् pos=n,g=f,c=6,n=p
अपि अपि pos=i
शूद्राः शूद्र pos=n,g=m,c=1,n=p
चतुर्णाम् चतुर् pos=n,g=m,c=6,n=p
वर्णानाम् वर्ण pos=n,g=m,c=6,n=p
नाना नाना pos=i
कर्मसु कर्मन् pos=n,g=n,c=7,n=p
अवस्थिताः अवस्था pos=va,g=m,c=1,n=p,f=part