Original

अत्रापि सुकृतं कर्म वाचं चैव सुभाषिताम् ।समीक्ष्य पूजयन्राजा धर्मं प्राप्नोत्यनुत्तमम् ॥ २९ ॥

Segmented

अत्र अपि सु कृतम् कर्म वाचम् च एव सु भाषिताम् समीक्ष्य पूजयन् राजा धर्मम् प्राप्नोति अनुत्तमम्

Analysis

Word Lemma Parse
अत्र अत्र pos=i
अपि अपि pos=i
सु सु pos=i
कृतम् कृ pos=va,g=n,c=2,n=s,f=part
कर्म कर्मन् pos=n,g=n,c=2,n=s
वाचम् वाच् pos=n,g=f,c=2,n=s
pos=i
एव एव pos=i
सु सु pos=i
भाषिताम् भाष् pos=va,g=f,c=2,n=s,f=part
समीक्ष्य समीक्ष् pos=vi
पूजयन् पूजय् pos=va,g=m,c=1,n=s,f=part
राजा राजन् pos=n,g=m,c=1,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
प्राप्नोति प्राप् pos=v,p=3,n=s,l=lat
अनुत्तमम् अनुत्तम pos=a,g=m,c=2,n=s