Original

यश्चामात्यं मानयित्वा यथार्हं मन्त्रे च युद्धे च नृपो नियुञ्ज्यात् ।प्रवर्धते तस्य राष्ट्रं नृपस्य भुङ्क्ते महीं चाप्यखिलां चिराय ॥ २८ ॥

Segmented

यः च अमात्यम् मानयित्वा यथार्हम् मन्त्रे च युद्धे च नृपो नियुञ्ज्यात् प्रवर्धते तस्य राष्ट्रम् नृपस्य भुङ्क्ते महीम् च अपि अखिलाम् चिराय

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
pos=i
अमात्यम् अमात्य pos=n,g=m,c=2,n=s
मानयित्वा मानय् pos=vi
यथार्हम् यथार्ह pos=a,g=n,c=2,n=s
मन्त्रे मन्त्र pos=n,g=m,c=7,n=s
pos=i
युद्धे युद्ध pos=n,g=n,c=7,n=s
pos=i
नृपो नृप pos=n,g=m,c=1,n=s
नियुञ्ज्यात् नियुज् pos=v,p=3,n=s,l=vidhilin
प्रवर्धते प्रवृध् pos=v,p=3,n=s,l=lat
तस्य तद् pos=n,g=m,c=6,n=s
राष्ट्रम् राष्ट्र pos=n,g=n,c=1,n=s
नृपस्य नृप pos=n,g=m,c=6,n=s
भुङ्क्ते भुज् pos=v,p=3,n=s,l=lat
महीम् मही pos=n,g=f,c=2,n=s
pos=i
अपि अपि pos=i
अखिलाम् अखिल pos=a,g=f,c=2,n=s
चिराय चिराय pos=i