Original

यत्र पापा ज्ञायमानाश्चरन्ति सतां कलिर्विन्दति तत्र राज्ञः ।यदा राजा शास्ति नरान्नशिष्यान्न तद्राज्यं वर्धते भूमिपाल ॥ २७ ॥

Segmented

यत्र पापा ज्ञा चरन्ति सताम् कलिः विन्दति तत्र राज्ञः यदा राजा शास्ति नरान् न शिष्यान् न तद् राज्यम् वर्धते भूमिपाल

Analysis

Word Lemma Parse
यत्र यत्र pos=i
पापा पाप pos=a,g=m,c=1,n=p
ज्ञा ज्ञा pos=va,g=m,c=1,n=p,f=part
चरन्ति चर् pos=v,p=3,n=p,l=lat
सताम् सत् pos=a,g=m,c=6,n=p
कलिः कलि pos=n,g=m,c=1,n=s
विन्दति विद् pos=v,p=3,n=s,l=lat
तत्र तत्र pos=i
राज्ञः राजन् pos=n,g=m,c=2,n=p
यदा यदा pos=i
राजा राजन् pos=n,g=m,c=1,n=s
शास्ति शास् pos=v,p=3,n=s,l=lat
नरान् नर pos=n,g=m,c=2,n=p
pos=i
शिष्यान् शिष्य pos=n,g=m,c=2,n=p
pos=i
तद् तद् pos=n,g=n,c=1,n=s
राज्यम् राज्य pos=n,g=n,c=1,n=s
वर्धते वृध् pos=v,p=3,n=s,l=lat
भूमिपाल भूमिपाल pos=n,g=m,c=8,n=s