Original

यदा राष्ट्रे धर्ममग्र्यं चरन्ति संस्कारं वा राजगुणं ब्रुवाणाः ।तैरेवाधर्मश्चरितो धर्ममोहात्तूर्णं जह्यात्सुकृतं दुष्कृतं च ॥ २६ ॥

Segmented

यदा राष्ट्रे धर्मम् अग्र्यम् चरन्ति संस्कारम् वा राज-गुणम् ब्रुवाणाः तैः एव अधर्मः चरितवान् धर्म-मोहात् तूर्णम् जह्यात् सुकृतम् दुष्कृतम् च

Analysis

Word Lemma Parse
यदा यदा pos=i
राष्ट्रे राष्ट्र pos=n,g=n,c=7,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
अग्र्यम् अग्र्य pos=a,g=m,c=2,n=s
चरन्ति चर् pos=v,p=3,n=p,l=lat
संस्कारम् संस्कार pos=n,g=m,c=2,n=s
वा वा pos=i
राज राजन् pos=n,comp=y
गुणम् गुण pos=n,g=m,c=2,n=s
ब्रुवाणाः ब्रू pos=va,g=m,c=1,n=p,f=part
तैः तद् pos=n,g=m,c=3,n=p
एव एव pos=i
अधर्मः अधर्म pos=n,g=m,c=1,n=s
चरितवान् चर् pos=va,g=m,c=1,n=s,f=part
धर्म धर्म pos=n,comp=y
मोहात् मोह pos=n,g=m,c=5,n=s
तूर्णम् तूर्णम् pos=i
जह्यात् हा pos=v,p=3,n=s,l=vidhilin
सुकृतम् सुकृत pos=n,g=n,c=2,n=s
दुष्कृतम् दुष्कृत pos=n,g=n,c=2,n=s
pos=i