Original

महावृक्षो जायते वर्धते च तं चैव भूतानि समाश्रयन्ति ।यदा वृक्षश्छिद्यते दह्यते वा तदाश्रया अनिकेता भवन्ति ॥ २५ ॥

Segmented

महा-वृक्षः जायते वर्धते च तम् च एव भूतानि समाश्रयन्ति यदा वृक्षः छिद्यते दह्यते वा तद्-आश्रयाः अनिकेता भवन्ति

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
वृक्षः वृक्ष pos=n,g=m,c=1,n=s
जायते जन् pos=v,p=3,n=s,l=lat
वर्धते वृध् pos=v,p=3,n=s,l=lat
pos=i
तम् तद् pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
भूतानि भूत pos=n,g=n,c=1,n=p
समाश्रयन्ति समाश्रि pos=v,p=3,n=p,l=lat
यदा यदा pos=i
वृक्षः वृक्ष pos=n,g=m,c=1,n=s
छिद्यते छिद् pos=v,p=3,n=s,l=lat
दह्यते दह् pos=v,p=3,n=s,l=lat
वा वा pos=i
तद् तद् pos=n,comp=y
आश्रयाः आश्रय pos=n,g=m,c=1,n=p
अनिकेता अनिकेत pos=a,g=m,c=1,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat