Original

यदा युक्ता नयन्त्यर्थान्कामादर्थवशेन वा ।कृपणं याचमानानां तद्राज्ञो वैशसं महत् ॥ २४ ॥

Segmented

यदा युक्ता नयन्ति अर्थान् कामाद् अर्थ-वशेन वा कृपणम् याचमानानाम् तद् राज्ञो वैशसम् महत्

Analysis

Word Lemma Parse
यदा यदा pos=i
युक्ता युज् pos=va,g=m,c=1,n=p,f=part
नयन्ति नी pos=v,p=3,n=p,l=lat
अर्थान् अर्थ pos=n,g=m,c=2,n=p
कामाद् काम pos=n,g=m,c=5,n=s
अर्थ अर्थ pos=n,comp=y
वशेन वश pos=n,g=m,c=3,n=s
वा वा pos=i
कृपणम् कृपण pos=a,g=m,c=2,n=s
याचमानानाम् याच् pos=va,g=m,c=6,n=p,f=part
तद् तद् pos=n,g=n,c=1,n=s
राज्ञो राजन् pos=n,g=m,c=6,n=s
वैशसम् वैशस pos=n,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s