Original

राज्ञो यदा जनपदे बहवो राजपूरुषाः ।अनयेनोपवर्तन्ते तद्राज्ञः किल्बिषं महत् ॥ २३ ॥

Segmented

राज्ञो यदा जनपदे बहवो राज-पूरुषाः अनयेन उपवर्तन्ते तद् राज्ञः किल्बिषम् महत्

Analysis

Word Lemma Parse
राज्ञो राजन् pos=n,g=m,c=6,n=s
यदा यदा pos=i
जनपदे जनपद pos=n,g=m,c=7,n=s
बहवो बहु pos=a,g=m,c=1,n=p
राज राजन् pos=n,comp=y
पूरुषाः पूरुष pos=n,g=m,c=1,n=p
अनयेन अनय pos=n,g=m,c=3,n=s
उपवर्तन्ते उपवृत् pos=v,p=3,n=p,l=lat
तद् तद् pos=n,g=n,c=1,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s
किल्बिषम् किल्बिष pos=n,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s