Original

युक्ता यदा जानपदा भिक्षन्ते ब्राह्मणा इव ।अभीक्ष्णं भिक्षुदोषेण राजानं घ्नन्ति तादृशाः ॥ २२ ॥

Segmented

युक्ता यदा जानपदा भिक्षन्ते ब्राह्मणा इव अभीक्ष्णम् भिक्षु-दोषेण राजानम् घ्नन्ति तादृशाः

Analysis

Word Lemma Parse
युक्ता युज् pos=va,g=m,c=1,n=p,f=part
यदा यदा pos=i
जानपदा जानपद pos=n,g=m,c=1,n=p
भिक्षन्ते भिक्ष् pos=v,p=3,n=p,l=lat
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
इव इव pos=i
अभीक्ष्णम् अभीक्ष्णम् pos=i
भिक्षु भिक्षु pos=n,comp=y
दोषेण दोष pos=n,g=m,c=3,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
घ्नन्ति हन् pos=v,p=3,n=p,l=lat
तादृशाः तादृश pos=a,g=m,c=1,n=p