Original

यत्राबलो वध्यमानस्त्रातारं नाधिगच्छति ।महान्दैवकृतस्तत्र दण्डः पतति दारुणः ॥ २१ ॥

Segmented

यत्र अबलः वध् त्रातारम् न अधिगच्छति महान् दैव-कृतः तत्र दण्डः पतति दारुणः

Analysis

Word Lemma Parse
यत्र यत्र pos=i
अबलः अबल pos=a,g=m,c=1,n=s
वध् वध् pos=va,g=m,c=1,n=s,f=part
त्रातारम् त्रातृ pos=n,g=m,c=2,n=s
pos=i
अधिगच्छति अधिगम् pos=v,p=3,n=s,l=lat
महान् महत् pos=a,g=m,c=1,n=s
दैव दैव pos=n,comp=y
कृतः कृ pos=va,g=m,c=1,n=s,f=part
तत्र तत्र pos=i
दण्डः दण्ड pos=n,g=m,c=1,n=s
पतति पत् pos=v,p=3,n=s,l=lat
दारुणः दारुण pos=a,g=m,c=1,n=s