Original

यदि नात्मनि पुत्रेषु न चेत्पौत्रेषु नप्तृषु ।न हि पापं कृतं कर्म सद्यः फलति गौरिव ॥ २० ॥

Segmented

यदि न आत्मनि पुत्रेषु न चेत् पौत्रेषु नप्तृषु न हि पापम् कृतम् कर्म सद्यः फलति गौः इव

Analysis

Word Lemma Parse
यदि यदि pos=i
pos=i
आत्मनि आत्मन् pos=n,g=m,c=7,n=s
पुत्रेषु पुत्र pos=n,g=m,c=7,n=p
pos=i
चेत् चेद् pos=i
पौत्रेषु पौत्र pos=n,g=m,c=7,n=p
नप्तृषु नप्तृ pos=n,g=m,c=7,n=p
pos=i
हि हि pos=i
पापम् पाप pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
कर्म कर्मन् pos=n,g=n,c=1,n=s
सद्यः सद्यस् pos=i
फलति फल् pos=v,p=3,n=s,l=lat
गौः गो pos=n,g=,c=1,n=s
इव इव pos=i