Original

यो न जानाति निर्हन्तुं वस्त्राणां रजको मलम् ।रक्तानि वा शोधयितुं यथा नास्ति तथैव सः ॥ २ ॥

Segmented

यो न जानाति निर्हन्तुम् वस्त्राणाम् रजको मलम् रक्तानि वा शोधयितुम् यथा न अस्ति तथा एव सः

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
pos=i
जानाति ज्ञा pos=v,p=3,n=s,l=lat
निर्हन्तुम् निर्हन् pos=vi
वस्त्राणाम् वस्त्र pos=n,g=n,c=6,n=p
रजको रजक pos=n,g=m,c=1,n=s
मलम् मल pos=n,g=m,c=2,n=s
रक्तानि रञ्ज् pos=va,g=n,c=2,n=p,f=part
वा वा pos=i
शोधयितुम् शोधय् pos=vi
यथा यथा pos=i
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
तथा तथा pos=i
एव एव pos=i
सः तद् pos=n,g=m,c=1,n=s