Original

यानि मिथ्याभिशस्तानां पतन्त्यश्रूणि रोदताम् ।तानि पुत्रान्पशून्घ्नन्ति तेषां मिथ्याभिशासताम् ॥ १९ ॥

Segmented

यानि मिथ्या अभिशस्तानाम् पतन्ति अश्रूणि रोदताम् तानि पुत्रान् पशून् घ्नन्ति तेषाम् मिथ्या अभिशास्

Analysis

Word Lemma Parse
यानि यद् pos=n,g=n,c=1,n=p
मिथ्या मिथ्या pos=i
अभिशस्तानाम् अभिशंस् pos=va,g=m,c=6,n=p,f=part
पतन्ति पत् pos=v,p=3,n=p,l=lat
अश्रूणि अश्रु pos=n,g=n,c=1,n=p
रोदताम् रुद् pos=va,g=m,c=6,n=p,f=part
तानि तद् pos=n,g=n,c=1,n=p
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
पशून् पशु pos=n,g=m,c=2,n=p
घ्नन्ति हन् pos=v,p=3,n=p,l=lat
तेषाम् तद् pos=n,g=m,c=6,n=p
मिथ्या मिथ्या pos=i
अभिशास् अभिशास् pos=va,g=m,c=6,n=p,f=part