Original

विमानितो हतोत्क्रुष्टस्त्रातारं चेन्न विन्दति ।अमानुषकृतस्तत्र दण्डो हन्ति नराधिपम् ॥ १७ ॥

Segmented

विमानितो हत-उत्क्रुष्टः त्रातारम् चेद् न विन्दति अमानुष-कृतः तत्र दण्डो हन्ति नराधिपम्

Analysis

Word Lemma Parse
विमानितो विमानय् pos=va,g=m,c=1,n=s,f=part
हत हन् pos=va,comp=y,f=part
उत्क्रुष्टः उत्क्रुश् pos=va,g=m,c=1,n=s,f=part
त्रातारम् त्रातृ pos=n,g=m,c=2,n=s
चेद् चेद् pos=i
pos=i
विन्दति विद् pos=v,p=3,n=s,l=lat
अमानुष अमानुष pos=a,comp=y
कृतः कृ pos=va,g=m,c=1,n=s,f=part
तत्र तत्र pos=i
दण्डो दण्ड pos=n,g=m,c=1,n=s
हन्ति हन् pos=v,p=3,n=s,l=lat
नराधिपम् नराधिप pos=n,g=m,c=2,n=s