Original

अबलं वै बलाच्छ्रेयो यच्चातिबलवद्बलम् ।बलस्याबलदग्धस्य न किंचिदवशिष्यते ॥ १६ ॥

Segmented

अबलम् वै बलात् श्रेयः यत् च अति बलवत् बलम् बलस्य अबल-दग्धस्य न किंचिद् अवशिष्यते

Analysis

Word Lemma Parse
अबलम् अबल pos=n,g=n,c=1,n=s
वै वै pos=i
बलात् बल pos=n,g=n,c=5,n=s
श्रेयः श्रेयस् pos=a,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
pos=i
अति अति pos=i
बलवत् बलवत् pos=a,g=n,c=1,n=s
बलम् बल pos=n,g=n,c=1,n=s
बलस्य बल pos=n,g=n,c=6,n=s
अबल अबल pos=a,comp=y
दग्धस्य दह् pos=va,g=n,c=6,n=s,f=part
pos=i
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
अवशिष्यते अवशिष् pos=v,p=3,n=s,l=lat