Original

न हि दुर्बलदग्धस्य कुले किंचित्प्ररोहति ।आमूलं निर्दहत्येव मा स्म दुर्बलमासदः ॥ १५ ॥

Segmented

न हि दुर्बल-दग्धस्य कुले किंचित् प्ररोहति आ मूलम् निर्दहति एव मा स्म दुर्बलम् आसदः

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
दुर्बल दुर्बल pos=a,comp=y
दग्धस्य दह् pos=va,g=m,c=6,n=s,f=part
कुले कुल pos=n,g=n,c=7,n=s
किंचित् कश्चित् pos=n,g=n,c=1,n=s
प्ररोहति प्ररुह् pos=v,p=3,n=s,l=lat
pos=i
मूलम् मूल pos=n,g=n,c=2,n=s
निर्दहति निर्दह् pos=v,p=3,n=s,l=lat
एव एव pos=i
मा मा pos=i
स्म स्म pos=i
दुर्बलम् दुर्बल pos=a,g=m,c=2,n=s
आसदः आसद् pos=v,p=2,n=s,l=lun_unaug