Original

दुर्बलांस्तात बुध्येथा नित्यमेवाविमानितान् ।मा त्वां दुर्बलचक्षूंषि प्रदहेयुः सबान्धवम् ॥ १४ ॥

Segmented

दुर्बलान् तात बुध्येथा नित्यम् एव अविमानितान् मा त्वाम् दुर्बल-चक्षूंषि प्रदहेयुः स बान्धवम्

Analysis

Word Lemma Parse
दुर्बलान् दुर्बल pos=a,g=m,c=2,n=p
तात तात pos=n,g=m,c=8,n=s
बुध्येथा बुध् pos=v,p=2,n=s,l=vidhilin
नित्यम् नित्यम् pos=i
एव एव pos=i
अविमानितान् अविमानित pos=a,g=m,c=2,n=p
मा मा pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
दुर्बल दुर्बल pos=a,comp=y
चक्षूंषि चक्षुस् pos=n,g=n,c=1,n=p
प्रदहेयुः प्रदह् pos=v,p=3,n=p,l=vidhilin
pos=i
बान्धवम् बान्धव pos=n,g=m,c=2,n=s